A 1215-62 Ugratārāsahasranāmastotra
Manuscript culture infobox
Filmed in: A 1215/62
Title: Ugratārāsahasranāmastotra
Dimensions: 25 x 8.6 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks: as Śaktiyāmala; = B 686/11
Reel No. A 1215-62
Inventory No. 104654
Title Ugratārāsahasranāmastotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25 x 8.6 cm
Binding Hole(s) none
Folios 15
Lines per Folio 7
Foliation figures (1–15) on the verso, in the upper left-hand margin under the abbreviated title tā.sa. and in the lower right-hand margin under tārā; consecutive numbering (120–135) for the whole manuscript (a collection of stotras?) in the middle of the right-hand margin under rāmaḥ
Place of Deposit NAK
Accession No. 5/7538
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīmahogratārāyai namaḥ ||
kailāsaśikhare ramye nānāratnasamujvale ||
deveśaṃ sukham āsīnaṃ gaurī pṛcchati śaṃkaraṃ || 1 ||
śrīpārvaty uvāca ||
deva deva mahādeva bhaktābhīṣṭapradāyaka ||
vinā japena homena pūjayā ca maheśvara || 2 ||
labhate 'bhīpsitāṃ siddhiṃ tan me kathaya śaṃkara ||
śrīśaṃkara uvāca ||
śṛṇu devi pravakṣyāmi sundari prāṇavallabhe || 3 ||
tāriṇyāḥ sukhadāyinyāḥ śubhaṃ nāmnāṃ sahasrakaṃ ||
takārādyaṃ na prakāśyaṃ gopanīyaṃ prayatnataḥ || 4 ||
tubhyaṃ me vedam uditaṃ mayā kasyāpi noditaṃ ||
sahasranāmastotrasya ṛṣir akṣobhya īritaḥ || 5 ||
bṛhatī chanda ākhyātaṃ devatā tārikā śive ||
dharmārthakāmamokṣeṣu viniyogaḥ prakīrttitaḥ || 6 || ||
oṃ tārā tārasvarā tārabhuvanā tārakākṛtiḥ ||
tuhinādrisutā tanvī tanumadhyā tanīyasī || 7 ||
taṃtrā taṃtrasvarūpā ca taṃtreśī taṃtravallabhā ||
taṃtragamyā taṃtramadhyā taṃtrasthā taṃtravāsinī || 8 || (fol. 1v1–2r2)
End
na śakyate mayā khyātuṃ varṣakoṭiśatair api ||
kiṃcin mayā tu cāpalyāt kathitaṃ parameśvari || 201 ||
janmāntarasahasreṇa varṇituṃ naiva śakyate ||
bahunā kim ihoktena caturvargaphalapradaṃ || 202 ||
stotram etat samākhyātaṃ tava pārvati sundari ||
kulīnāya pradātavyaṃ tārābhaktiparāya ca || 203 ||
anyabhaktāya no deyaṃ vaiṣṇavāya viśeṣataḥ ||
na deyaṃ paraśiṣyebhyaḥ śaṭhāya strīvigarhite || 204 || ||
(fol. 15r7–v4)
Colophon
iti śrīśaktiyāmale sayādalakṣavistāre umāmaheśvarasaṃvāde śrīmahāmahogratārāsahasranāmastotraṃ saṃpūrṇam || ||
śrītāriṇī prasanno(!) stu || || śubham || || ❖ || || (fol. 15v4–6)
Microfilm Details
Reel No. A 1215/62
Date of Filming 20-04-1987
Exposures 18
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 11-09-2013