A 1215-62 Ugratārāsahasranāmastotra

Manuscript culture infobox

Filmed in: A 1215/62
Title: Ugratārāsahasranāmastotra
Dimensions: 25 x 8.6 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks: as Śaktiyāmala; = B 686/11

Reel No. A 1215-62

Inventory No. 104654

Title Ugratārāsahasranāmastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 8.6 cm

Binding Hole(s) none

Folios 15

Lines per Folio 7

Foliation figures (1–15) on the verso, in the upper left-hand margin under the abbreviated title tā.sa. and in the lower right-hand margin under tārā; consecutive numbering (120–135) for the whole manuscript (a collection of stotras?) in the middle of the right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||
śrīmahogratārāyai namaḥ ||

kailāsaśikhare ramye nānāratnasamujvale ||
deveśaṃ sukham āsīnaṃ gaurī pṛcchati śaṃkaraṃ || 1 ||

śrīpārvaty uvāca ||
deva deva mahādeva bhaktābhīṣṭapradāyaka ||
vinā japena homena pūjayā ca maheśvara || 2 ||
labhate 'bhīpsitāṃ siddhiṃ tan me kathaya śaṃkara ||

śrīśaṃkara uvāca ||
śṛṇu devi pravakṣyāmi sundari prāṇavallabhe || 3 ||
tāriṇyāḥ sukhadāyinyāḥ śubhaṃ nāmnāṃ sahasrakaṃ ||
takārādyaṃ na prakāśyaṃ gopanīyaṃ prayatnataḥ || 4 ||
tubhyaṃ me vedam uditaṃ mayā kasyāpi noditaṃ ||
sahasranāmastotrasya ṛṣir akṣobhya īritaḥ || 5 ||
bṛhatī chanda ākhyātaṃ devatā tārikā śive ||
dharmārthakāmamokṣeṣu viniyogaḥ prakīrttitaḥ || 6 ||    ||

oṃ tārā tārasvarā tārabhuvanā tārakākṛtiḥ ||
tuhinādrisutā tanvī tanumadhyā tanīyasī || 7 ||
taṃtrā taṃtrasvarūpā ca taṃtreśī taṃtravallabhā ||
taṃtragamyā taṃtramadhyā taṃtrasthā taṃtravāsinī || 8 || (fol. 1v1–2r2)

End

na śakyate mayā khyātuṃ varṣakoṭiśatair api ||
kiṃcin mayā tu cāpalyāt kathitaṃ parameśvari || 201 ||
janmāntarasahasreṇa varṇituṃ naiva śakyate ||
bahunā kim ihoktena caturvargaphalapradaṃ || 202 ||
stotram etat samākhyātaṃ tava pārvati sundari ||
kulīnāya pradātavyaṃ tārābhaktiparāya ca || 203 ||
anyabhaktāya no deyaṃ vaiṣṇavāya viśeṣataḥ ||
na deyaṃ paraśiṣyebhyaḥ śaṭhāya strīvigarhite || 204 ||    || (fol. 15r7–v4)

Colophon

iti śrīśaktiyāmale sayādalakṣavistāre umāmaheśvarasaṃvāde śrīmahāmahogratārāsahasranāmastotraṃ saṃpūrṇam ||    ||
śrītāriṇī prasanno(!) stu ||    || śubham ||    || ❖ ||    || (fol. 15v4–6)

Microfilm Details

Reel No. A 1215/62

Date of Filming 20-04-1987

Exposures 18

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 11-09-2013